वांछित मन्त्र चुनें

ए॒तत्ते॑ रुद्राव॒सं तेन॑ प॒रो मूज॑व॒तोऽती॑हि। अव॑ततधन्वा॒ पिना॑कावसः॒ कृत्ति॑वासा॒ऽअहि॑ꣳसन्नः शि॒वोऽती॑हि ॥६१॥

मन्त्र उच्चारण
पद पाठ

ए॒तत्। ते॒। रु॒द्र॒। अ॒व॒सम्। तेन॑। प॒रः। मूज॑वत॒ इति॒ मूज॑ऽवतः। अति॑। इ॒हि॒। अव॑ततध॒न्वेत्यव॑ततऽधन्वा। पिना॑कावस॒ इति॒ पिना॑कऽअवसः। कृत्ति॑वासा॒ इति॒ कृत्ति॑ऽवासाः। अहि॑ꣳसन्। नः॒। शि॒वः। अति॑। इ॒हि॒ ॥६१॥

यजुर्वेद » अध्याय:3» मन्त्र:61


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

अब अगले मन्त्र में रुद्र शब्द से शूरवीर के कर्मों का उपदेश किया है ॥

पदार्थान्वयभाषाः - हे (रुद्र) शत्रुओं को रुलानेवाले युद्धविद्या में कुशल सेनाध्यक्ष विद्वन् ! (अवततधन्वा) युद्ध के लिये विस्तारपूर्वक धनु को धारण करने (पिनाकावसः) पिनाक अर्थात् जिस शस्त्र से शत्रुओं के बल को पीस के अपनी रक्षा करने (कृत्तिवासः) चमड़े और कवचों के समान दृढ़ वस्त्रों के धारण करने (शिवः) सब सुखों के देने और (परः) उत्तम सामर्थ्यवाले शूरवीर पुरुष ! आप (मूजवतः) मूँज, घास आदि युक्त पर्वत से परे दूसरे देश में शत्रुओं को (अतीहि) प्राप्त कीजिये (एतत्) जो यह (ते) आपका (अवसम्) रक्षण करना है (तेन) उससे (नः) हम लोगों की (अहिंसन्) हिंसा को छोड़कर रक्षा करते हुए आप (अतीहि) सब प्रकार से हम लोगों का सत्कार कीजिये ॥६१॥
भावार्थभाषाः - हे मनुष्यो ! तुम शत्रुओं से रहित होकर राज्य को निष्कण्टक करके सब अस्त्र-शस्त्रों का सम्पादन करके दुष्टों का नाश और श्रेष्ठों की रक्षा करो कि जिससे दुष्ट शत्रु सुखी और सज्जन लोग दुःखी कदापि न होवें ॥६१॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

अथ रुद्रशब्देन शूरवीरकृत्यमुपदिश्यते ॥

अन्वय:

(एतत्) उक्तं वक्ष्यमाणं च (ते) तव (रुद्र) रोदयति शत्रूँस्तत्सम्बुद्धौ शूरवीर ! (अवसम्) रक्षणं स्वाम्यर्थं वा (तेन) रक्षणादिना (परः) प्रकृष्टः समर्थः (मूजवतः) बहवो मूजा घासादयो विद्यन्ते यस्मिन् तस्मात् पर्वतात्। मूजवान् पर्वतः (निरु०९.८)। (अति) अतिक्रमणे (इहि) उल्लङ्घय। अत्रान्तर्गतो ण्यर्थः (अवततधन्वा) अवेति निगृहीतं ततं विस्तृतं धनुर्येन सः (पिनाकावसः) पिनष्टि शत्रून् येन तत् पिनाकम्। तेनावसो पिनाकस्यावसो रक्षणं वा यस्मात् सः। पिनाकं प्रतिपिनष्ट्यनेन (निरु०३.२१) (कृत्तिवासाः) कृत्तिश्चर्म तद्वद् दृढानि वासांसि धृतानि येन सः (अहिंसन्) अनाशयन् रक्षन् सन् (नः) अस्मान् (शिवः) सुखप्रदः (अति) अभिपूजितार्थे (निरु०१.३) (इहि) प्राप्नुहि। अयं मन्त्रः (शत०२.६.२.१६-१७) व्याख्यातः ॥६१॥

पदार्थान्वयभाषाः - हे रुद्र शूरवीर विद्वन् युद्धविद्याविचक्षण सेनाध्यक्ष ! अवततधन्वा पिनाकावसः कृत्तिवासाः शिवः परः प्रकृष्टसामर्थ्यः संस्त्वं मूजवतः पर्वतात् परं शत्रूनतीह्युल्लङ्घ्य तस्मात् पारङ्गमय। यदेतत्ते तवावसं पालनमस्ति तेनास्मानहिंसन्नतीहि ॥६१॥
भावार्थभाषाः - हे मनुष्या ! अजातशत्रुभिर्युष्माभिर्भूत्वा निश्शत्रुकं राज्यं कृत्वा सर्वाण्यस्त्रशस्त्राणि सम्पाद्य दुष्टानां दण्डहिंसाभ्यां श्रेष्ठानां पालनेन भवितव्यम्, यतो न कदाचिद् दुष्टा सुखिनः श्रेष्ठा दुःखिताश्च भवेयुरिति ॥६१॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - हे माणसांनो ! तुम्ही आपले राज्य शत्रुविहीन व निष्कंटक बनवा. सर्व शस्त्रास्त्रे मिळवा. दुष्टांचे निर्दालन करून श्रेष्ठांचे रक्षण करा. दुष्ट शत्रू सुखी व सज्जन लोक दुःखी, असे कधीही होता कामा नये.